Sanskrit Segmenter Summary


Input: तत्रैनं लोकपालास् ते दर्शयामासुर् अर्जुनम्
Chunks: tatrainam lokapālās te darśayāmāsuḥ arjunam
UndoSH SelectionsUoH Analysis

tatrainam lokapālās te darśayāmāsu arjunam 
tatra
loka
pālāḥ
te
darśaya
āsuḥ
arjunam
enam
pālāḥ
darśa
pālāḥ
amā
pālāḥ
pa
alāḥ
alāḥ
ālāḥ
alāḥ
ālāḥ



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria